Declension table of ?ratoparatasaṃsuptā

Deva

FeminineSingularDualPlural
Nominativeratoparatasaṃsuptā ratoparatasaṃsupte ratoparatasaṃsuptāḥ
Vocativeratoparatasaṃsupte ratoparatasaṃsupte ratoparatasaṃsuptāḥ
Accusativeratoparatasaṃsuptām ratoparatasaṃsupte ratoparatasaṃsuptāḥ
Instrumentalratoparatasaṃsuptayā ratoparatasaṃsuptābhyām ratoparatasaṃsuptābhiḥ
Dativeratoparatasaṃsuptāyai ratoparatasaṃsuptābhyām ratoparatasaṃsuptābhyaḥ
Ablativeratoparatasaṃsuptāyāḥ ratoparatasaṃsuptābhyām ratoparatasaṃsuptābhyaḥ
Genitiveratoparatasaṃsuptāyāḥ ratoparatasaṃsuptayoḥ ratoparatasaṃsuptānām
Locativeratoparatasaṃsuptāyām ratoparatasaṃsuptayoḥ ratoparatasaṃsuptāsu

Adverb -ratoparatasaṃsuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria