Declension table of ?ratoparatasaṃsupta

Deva

MasculineSingularDualPlural
Nominativeratoparatasaṃsuptaḥ ratoparatasaṃsuptau ratoparatasaṃsuptāḥ
Vocativeratoparatasaṃsupta ratoparatasaṃsuptau ratoparatasaṃsuptāḥ
Accusativeratoparatasaṃsuptam ratoparatasaṃsuptau ratoparatasaṃsuptān
Instrumentalratoparatasaṃsuptena ratoparatasaṃsuptābhyām ratoparatasaṃsuptaiḥ ratoparatasaṃsuptebhiḥ
Dativeratoparatasaṃsuptāya ratoparatasaṃsuptābhyām ratoparatasaṃsuptebhyaḥ
Ablativeratoparatasaṃsuptāt ratoparatasaṃsuptābhyām ratoparatasaṃsuptebhyaḥ
Genitiveratoparatasaṃsuptasya ratoparatasaṃsuptayoḥ ratoparatasaṃsuptānām
Locativeratoparatasaṃsupte ratoparatasaṃsuptayoḥ ratoparatasaṃsupteṣu

Compound ratoparatasaṃsupta -

Adverb -ratoparatasaṃsuptam -ratoparatasaṃsuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria