Declension table of ?ratodvaha

Deva

MasculineSingularDualPlural
Nominativeratodvahaḥ ratodvahau ratodvahāḥ
Vocativeratodvaha ratodvahau ratodvahāḥ
Accusativeratodvaham ratodvahau ratodvahān
Instrumentalratodvahena ratodvahābhyām ratodvahaiḥ ratodvahebhiḥ
Dativeratodvahāya ratodvahābhyām ratodvahebhyaḥ
Ablativeratodvahāt ratodvahābhyām ratodvahebhyaḥ
Genitiveratodvahasya ratodvahayoḥ ratodvahānām
Locativeratodvahe ratodvahayoḥ ratodvaheṣu

Compound ratodvaha -

Adverb -ratodvaham -ratodvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria