Declension table of ?ratnottama

Deva

MasculineSingularDualPlural
Nominativeratnottamaḥ ratnottamau ratnottamāḥ
Vocativeratnottama ratnottamau ratnottamāḥ
Accusativeratnottamam ratnottamau ratnottamān
Instrumentalratnottamena ratnottamābhyām ratnottamaiḥ ratnottamebhiḥ
Dativeratnottamāya ratnottamābhyām ratnottamebhyaḥ
Ablativeratnottamāt ratnottamābhyām ratnottamebhyaḥ
Genitiveratnottamasya ratnottamayoḥ ratnottamānām
Locativeratnottame ratnottamayoḥ ratnottameṣu

Compound ratnottama -

Adverb -ratnottamam -ratnottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria