Declension table of ?ratnojjvala

Deva

MasculineSingularDualPlural
Nominativeratnojjvalaḥ ratnojjvalau ratnojjvalāḥ
Vocativeratnojjvala ratnojjvalau ratnojjvalāḥ
Accusativeratnojjvalam ratnojjvalau ratnojjvalān
Instrumentalratnojjvalena ratnojjvalābhyām ratnojjvalaiḥ ratnojjvalebhiḥ
Dativeratnojjvalāya ratnojjvalābhyām ratnojjvalebhyaḥ
Ablativeratnojjvalāt ratnojjvalābhyām ratnojjvalebhyaḥ
Genitiveratnojjvalasya ratnojjvalayoḥ ratnojjvalānām
Locativeratnojjvale ratnojjvalayoḥ ratnojjvaleṣu

Compound ratnojjvala -

Adverb -ratnojjvalam -ratnojjvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria