Declension table of ratnodbhava

Deva

MasculineSingularDualPlural
Nominativeratnodbhavaḥ ratnodbhavau ratnodbhavāḥ
Vocativeratnodbhava ratnodbhavau ratnodbhavāḥ
Accusativeratnodbhavam ratnodbhavau ratnodbhavān
Instrumentalratnodbhavena ratnodbhavābhyām ratnodbhavaiḥ ratnodbhavebhiḥ
Dativeratnodbhavāya ratnodbhavābhyām ratnodbhavebhyaḥ
Ablativeratnodbhavāt ratnodbhavābhyām ratnodbhavebhyaḥ
Genitiveratnodbhavasya ratnodbhavayoḥ ratnodbhavānām
Locativeratnodbhave ratnodbhavayoḥ ratnodbhaveṣu

Compound ratnodbhava -

Adverb -ratnodbhavam -ratnodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria