Declension table of ?ratnitva

Deva

NeuterSingularDualPlural
Nominativeratnitvam ratnitve ratnitvāni
Vocativeratnitva ratnitve ratnitvāni
Accusativeratnitvam ratnitve ratnitvāni
Instrumentalratnitvena ratnitvābhyām ratnitvaiḥ
Dativeratnitvāya ratnitvābhyām ratnitvebhyaḥ
Ablativeratnitvāt ratnitvābhyām ratnitvebhyaḥ
Genitiveratnitvasya ratnitvayoḥ ratnitvānām
Locativeratnitve ratnitvayoḥ ratnitveṣu

Compound ratnitva -

Adverb -ratnitvam -ratnitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria