Declension table of ?ratnendra

Deva

MasculineSingularDualPlural
Nominativeratnendraḥ ratnendrau ratnendrāḥ
Vocativeratnendra ratnendrau ratnendrāḥ
Accusativeratnendram ratnendrau ratnendrān
Instrumentalratnendreṇa ratnendrābhyām ratnendraiḥ ratnendrebhiḥ
Dativeratnendrāya ratnendrābhyām ratnendrebhyaḥ
Ablativeratnendrāt ratnendrābhyām ratnendrebhyaḥ
Genitiveratnendrasya ratnendrayoḥ ratnendrāṇām
Locativeratnendre ratnendrayoḥ ratnendreṣu

Compound ratnendra -

Adverb -ratnendram -ratnendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria