Declension table of ?ratnaśāṇa

Deva

MasculineSingularDualPlural
Nominativeratnaśāṇaḥ ratnaśāṇau ratnaśāṇāḥ
Vocativeratnaśāṇa ratnaśāṇau ratnaśāṇāḥ
Accusativeratnaśāṇam ratnaśāṇau ratnaśāṇān
Instrumentalratnaśāṇena ratnaśāṇābhyām ratnaśāṇaiḥ
Dativeratnaśāṇāya ratnaśāṇābhyām ratnaśāṇebhyaḥ
Ablativeratnaśāṇāt ratnaśāṇābhyām ratnaśāṇebhyaḥ
Genitiveratnaśāṇasya ratnaśāṇayoḥ ratnaśāṇānām
Locativeratnaśāṇe ratnaśāṇayoḥ ratnaśāṇeṣu

Compound ratnaśāṇa -

Adverb -ratnaśāṇam -ratnaśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria