Declension table of ?ratnaviśuddhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ratnaviśuddhaḥ | ratnaviśuddhau | ratnaviśuddhāḥ |
Vocative | ratnaviśuddha | ratnaviśuddhau | ratnaviśuddhāḥ |
Accusative | ratnaviśuddham | ratnaviśuddhau | ratnaviśuddhān |
Instrumental | ratnaviśuddhena | ratnaviśuddhābhyām | ratnaviśuddhaiḥ |
Dative | ratnaviśuddhāya | ratnaviśuddhābhyām | ratnaviśuddhebhyaḥ |
Ablative | ratnaviśuddhāt | ratnaviśuddhābhyām | ratnaviśuddhebhyaḥ |
Genitive | ratnaviśuddhasya | ratnaviśuddhayoḥ | ratnaviśuddhānām |
Locative | ratnaviśuddhe | ratnaviśuddhayoḥ | ratnaviśuddheṣu |