Declension table of ?ratnavatī

Deva

FeminineSingularDualPlural
Nominativeratnavatī ratnavatyau ratnavatyaḥ
Vocativeratnavati ratnavatyau ratnavatyaḥ
Accusativeratnavatīm ratnavatyau ratnavatīḥ
Instrumentalratnavatyā ratnavatībhyām ratnavatībhiḥ
Dativeratnavatyai ratnavatībhyām ratnavatībhyaḥ
Ablativeratnavatyāḥ ratnavatībhyām ratnavatībhyaḥ
Genitiveratnavatyāḥ ratnavatyoḥ ratnavatīnām
Locativeratnavatyām ratnavatyoḥ ratnavatīṣu

Compound ratnavati - ratnavatī -

Adverb -ratnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria