Declension table of ?ratnavatā

Deva

FeminineSingularDualPlural
Nominativeratnavatā ratnavate ratnavatāḥ
Vocativeratnavate ratnavate ratnavatāḥ
Accusativeratnavatām ratnavate ratnavatāḥ
Instrumentalratnavatayā ratnavatābhyām ratnavatābhiḥ
Dativeratnavatāyai ratnavatābhyām ratnavatābhyaḥ
Ablativeratnavatāyāḥ ratnavatābhyām ratnavatābhyaḥ
Genitiveratnavatāyāḥ ratnavatayoḥ ratnavatānām
Locativeratnavatāyām ratnavatayoḥ ratnavatāsu

Adverb -ratnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria