Declension table of ?ratnavat

Deva

MasculineSingularDualPlural
Nominativeratnavān ratnavantau ratnavantaḥ
Vocativeratnavan ratnavantau ratnavantaḥ
Accusativeratnavantam ratnavantau ratnavataḥ
Instrumentalratnavatā ratnavadbhyām ratnavadbhiḥ
Dativeratnavate ratnavadbhyām ratnavadbhyaḥ
Ablativeratnavataḥ ratnavadbhyām ratnavadbhyaḥ
Genitiveratnavataḥ ratnavatoḥ ratnavatām
Locativeratnavati ratnavatoḥ ratnavatsu

Compound ratnavat -

Adverb -ratnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria