Declension table of ?ratnavarman

Deva

MasculineSingularDualPlural
Nominativeratnavarmā ratnavarmāṇau ratnavarmāṇaḥ
Vocativeratnavarman ratnavarmāṇau ratnavarmāṇaḥ
Accusativeratnavarmāṇam ratnavarmāṇau ratnavarmaṇaḥ
Instrumentalratnavarmaṇā ratnavarmabhyām ratnavarmabhiḥ
Dativeratnavarmaṇe ratnavarmabhyām ratnavarmabhyaḥ
Ablativeratnavarmaṇaḥ ratnavarmabhyām ratnavarmabhyaḥ
Genitiveratnavarmaṇaḥ ratnavarmaṇoḥ ratnavarmaṇām
Locativeratnavarmaṇi ratnavarmaṇoḥ ratnavarmasu

Compound ratnavarma -

Adverb -ratnavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria