Declension table of ?ratnavardhana

Deva

MasculineSingularDualPlural
Nominativeratnavardhanaḥ ratnavardhanau ratnavardhanāḥ
Vocativeratnavardhana ratnavardhanau ratnavardhanāḥ
Accusativeratnavardhanam ratnavardhanau ratnavardhanān
Instrumentalratnavardhanena ratnavardhanābhyām ratnavardhanaiḥ ratnavardhanebhiḥ
Dativeratnavardhanāya ratnavardhanābhyām ratnavardhanebhyaḥ
Ablativeratnavardhanāt ratnavardhanābhyām ratnavardhanebhyaḥ
Genitiveratnavardhanasya ratnavardhanayoḥ ratnavardhanānām
Locativeratnavardhane ratnavardhanayoḥ ratnavardhaneṣu

Compound ratnavardhana -

Adverb -ratnavardhanam -ratnavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria