Declension table of ?ratnavara

Deva

NeuterSingularDualPlural
Nominativeratnavaram ratnavare ratnavarāṇi
Vocativeratnavara ratnavare ratnavarāṇi
Accusativeratnavaram ratnavare ratnavarāṇi
Instrumentalratnavareṇa ratnavarābhyām ratnavaraiḥ
Dativeratnavarāya ratnavarābhyām ratnavarebhyaḥ
Ablativeratnavarāt ratnavarābhyām ratnavarebhyaḥ
Genitiveratnavarasya ratnavarayoḥ ratnavarāṇām
Locativeratnavare ratnavarayoḥ ratnavareṣu

Compound ratnavara -

Adverb -ratnavaram -ratnavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria