Declension table of ?ratnatūlikā

Deva

FeminineSingularDualPlural
Nominativeratnatūlikā ratnatūlike ratnatūlikāḥ
Vocativeratnatūlike ratnatūlike ratnatūlikāḥ
Accusativeratnatūlikām ratnatūlike ratnatūlikāḥ
Instrumentalratnatūlikayā ratnatūlikābhyām ratnatūlikābhiḥ
Dativeratnatūlikāyai ratnatūlikābhyām ratnatūlikābhyaḥ
Ablativeratnatūlikāyāḥ ratnatūlikābhyām ratnatūlikābhyaḥ
Genitiveratnatūlikāyāḥ ratnatūlikayoḥ ratnatūlikānām
Locativeratnatūlikāyām ratnatūlikayoḥ ratnatūlikāsu

Adverb -ratnatūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria