Declension table of ?ratnatejobhyudgatarāja

Deva

MasculineSingularDualPlural
Nominativeratnatejobhyudgatarājaḥ ratnatejobhyudgatarājau ratnatejobhyudgatarājāḥ
Vocativeratnatejobhyudgatarāja ratnatejobhyudgatarājau ratnatejobhyudgatarājāḥ
Accusativeratnatejobhyudgatarājam ratnatejobhyudgatarājau ratnatejobhyudgatarājān
Instrumentalratnatejobhyudgatarājena ratnatejobhyudgatarājābhyām ratnatejobhyudgatarājaiḥ
Dativeratnatejobhyudgatarājāya ratnatejobhyudgatarājābhyām ratnatejobhyudgatarājebhyaḥ
Ablativeratnatejobhyudgatarājāt ratnatejobhyudgatarājābhyām ratnatejobhyudgatarājebhyaḥ
Genitiveratnatejobhyudgatarājasya ratnatejobhyudgatarājayoḥ ratnatejobhyudgatarājānām
Locativeratnatejobhyudgatarāje ratnatejobhyudgatarājayoḥ ratnatejobhyudgatarājeṣu

Compound ratnatejobhyudgatarāja -

Adverb -ratnatejobhyudgatarājam -ratnatejobhyudgatarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria