Declension table of ?ratnatalpa

Deva

MasculineSingularDualPlural
Nominativeratnatalpaḥ ratnatalpau ratnatalpāḥ
Vocativeratnatalpa ratnatalpau ratnatalpāḥ
Accusativeratnatalpam ratnatalpau ratnatalpān
Instrumentalratnatalpena ratnatalpābhyām ratnatalpaiḥ ratnatalpebhiḥ
Dativeratnatalpāya ratnatalpābhyām ratnatalpebhyaḥ
Ablativeratnatalpāt ratnatalpābhyām ratnatalpebhyaḥ
Genitiveratnatalpasya ratnatalpayoḥ ratnatalpānām
Locativeratnatalpe ratnatalpayoḥ ratnatalpeṣu

Compound ratnatalpa -

Adverb -ratnatalpam -ratnatalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria