Declension table of ?ratnasena

Deva

MasculineSingularDualPlural
Nominativeratnasenaḥ ratnasenau ratnasenāḥ
Vocativeratnasena ratnasenau ratnasenāḥ
Accusativeratnasenam ratnasenau ratnasenān
Instrumentalratnasenena ratnasenābhyām ratnasenaiḥ ratnasenebhiḥ
Dativeratnasenāya ratnasenābhyām ratnasenebhyaḥ
Ablativeratnasenāt ratnasenābhyām ratnasenebhyaḥ
Genitiveratnasenasya ratnasenayoḥ ratnasenānām
Locativeratnasene ratnasenayoḥ ratnaseneṣu

Compound ratnasena -

Adverb -ratnasenam -ratnasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria