Declension table of ?ratnasāraśataka

Deva

NeuterSingularDualPlural
Nominativeratnasāraśatakam ratnasāraśatake ratnasāraśatakāni
Vocativeratnasāraśataka ratnasāraśatake ratnasāraśatakāni
Accusativeratnasāraśatakam ratnasāraśatake ratnasāraśatakāni
Instrumentalratnasāraśatakena ratnasāraśatakābhyām ratnasāraśatakaiḥ
Dativeratnasāraśatakāya ratnasāraśatakābhyām ratnasāraśatakebhyaḥ
Ablativeratnasāraśatakāt ratnasāraśatakābhyām ratnasāraśatakebhyaḥ
Genitiveratnasāraśatakasya ratnasāraśatakayoḥ ratnasāraśatakānām
Locativeratnasāraśatake ratnasāraśatakayoḥ ratnasāraśatakeṣu

Compound ratnasāraśataka -

Adverb -ratnasāraśatakam -ratnasāraśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria