Declension table of ?ratnasārasamuccaya

Deva

MasculineSingularDualPlural
Nominativeratnasārasamuccayaḥ ratnasārasamuccayau ratnasārasamuccayāḥ
Vocativeratnasārasamuccaya ratnasārasamuccayau ratnasārasamuccayāḥ
Accusativeratnasārasamuccayam ratnasārasamuccayau ratnasārasamuccayān
Instrumentalratnasārasamuccayena ratnasārasamuccayābhyām ratnasārasamuccayaiḥ ratnasārasamuccayebhiḥ
Dativeratnasārasamuccayāya ratnasārasamuccayābhyām ratnasārasamuccayebhyaḥ
Ablativeratnasārasamuccayāt ratnasārasamuccayābhyām ratnasārasamuccayebhyaḥ
Genitiveratnasārasamuccayasya ratnasārasamuccayayoḥ ratnasārasamuccayānām
Locativeratnasārasamuccaye ratnasārasamuccayayoḥ ratnasārasamuccayeṣu

Compound ratnasārasamuccaya -

Adverb -ratnasārasamuccayam -ratnasārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria