Declension table of ?ratnasāracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeratnasāracintāmaṇiḥ ratnasāracintāmaṇī ratnasāracintāmaṇayaḥ
Vocativeratnasāracintāmaṇe ratnasāracintāmaṇī ratnasāracintāmaṇayaḥ
Accusativeratnasāracintāmaṇim ratnasāracintāmaṇī ratnasāracintāmaṇīn
Instrumentalratnasāracintāmaṇinā ratnasāracintāmaṇibhyām ratnasāracintāmaṇibhiḥ
Dativeratnasāracintāmaṇaye ratnasāracintāmaṇibhyām ratnasāracintāmaṇibhyaḥ
Ablativeratnasāracintāmaṇeḥ ratnasāracintāmaṇibhyām ratnasāracintāmaṇibhyaḥ
Genitiveratnasāracintāmaṇeḥ ratnasāracintāmaṇyoḥ ratnasāracintāmaṇīnām
Locativeratnasāracintāmaṇau ratnasāracintāmaṇyoḥ ratnasāracintāmaṇiṣu

Compound ratnasāracintāmaṇi -

Adverb -ratnasāracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria