Declension table of ?ratnasāgara

Deva

MasculineSingularDualPlural
Nominativeratnasāgaraḥ ratnasāgarau ratnasāgarāḥ
Vocativeratnasāgara ratnasāgarau ratnasāgarāḥ
Accusativeratnasāgaram ratnasāgarau ratnasāgarān
Instrumentalratnasāgareṇa ratnasāgarābhyām ratnasāgaraiḥ ratnasāgarebhiḥ
Dativeratnasāgarāya ratnasāgarābhyām ratnasāgarebhyaḥ
Ablativeratnasāgarāt ratnasāgarābhyām ratnasāgarebhyaḥ
Genitiveratnasāgarasya ratnasāgarayoḥ ratnasāgarāṇām
Locativeratnasāgare ratnasāgarayoḥ ratnasāgareṣu

Compound ratnasāgara -

Adverb -ratnasāgaram -ratnasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria