Declension table of ?ratnasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeratnasaṅgrahaḥ ratnasaṅgrahau ratnasaṅgrahāḥ
Vocativeratnasaṅgraha ratnasaṅgrahau ratnasaṅgrahāḥ
Accusativeratnasaṅgraham ratnasaṅgrahau ratnasaṅgrahān
Instrumentalratnasaṅgraheṇa ratnasaṅgrahābhyām ratnasaṅgrahaiḥ ratnasaṅgrahebhiḥ
Dativeratnasaṅgrahāya ratnasaṅgrahābhyām ratnasaṅgrahebhyaḥ
Ablativeratnasaṅgrahāt ratnasaṅgrahābhyām ratnasaṅgrahebhyaḥ
Genitiveratnasaṅgrahasya ratnasaṅgrahayoḥ ratnasaṅgrahāṇām
Locativeratnasaṅgrahe ratnasaṅgrahayoḥ ratnasaṅgraheṣu

Compound ratnasaṅgraha -

Adverb -ratnasaṅgraham -ratnasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria