Declension table of ?ratnasaṅghātamayī

Deva

FeminineSingularDualPlural
Nominativeratnasaṅghātamayī ratnasaṅghātamayyau ratnasaṅghātamayyaḥ
Vocativeratnasaṅghātamayi ratnasaṅghātamayyau ratnasaṅghātamayyaḥ
Accusativeratnasaṅghātamayīm ratnasaṅghātamayyau ratnasaṅghātamayīḥ
Instrumentalratnasaṅghātamayyā ratnasaṅghātamayībhyām ratnasaṅghātamayībhiḥ
Dativeratnasaṅghātamayyai ratnasaṅghātamayībhyām ratnasaṅghātamayībhyaḥ
Ablativeratnasaṅghātamayyāḥ ratnasaṅghātamayībhyām ratnasaṅghātamayībhyaḥ
Genitiveratnasaṅghātamayyāḥ ratnasaṅghātamayyoḥ ratnasaṅghātamayīnām
Locativeratnasaṅghātamayyām ratnasaṅghātamayyoḥ ratnasaṅghātamayīṣu

Compound ratnasaṅghātamayi - ratnasaṅghātamayī -

Adverb -ratnasaṅghātamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria