Declension table of ?ratnasaṅghātamaya

Deva

NeuterSingularDualPlural
Nominativeratnasaṅghātamayam ratnasaṅghātamaye ratnasaṅghātamayāni
Vocativeratnasaṅghātamaya ratnasaṅghātamaye ratnasaṅghātamayāni
Accusativeratnasaṅghātamayam ratnasaṅghātamaye ratnasaṅghātamayāni
Instrumentalratnasaṅghātamayena ratnasaṅghātamayābhyām ratnasaṅghātamayaiḥ
Dativeratnasaṅghātamayāya ratnasaṅghātamayābhyām ratnasaṅghātamayebhyaḥ
Ablativeratnasaṅghātamayāt ratnasaṅghātamayābhyām ratnasaṅghātamayebhyaḥ
Genitiveratnasaṅghātamayasya ratnasaṅghātamayayoḥ ratnasaṅghātamayānām
Locativeratnasaṅghātamaye ratnasaṅghātamayayoḥ ratnasaṅghātamayeṣu

Compound ratnasaṅghātamaya -

Adverb -ratnasaṅghātamayam -ratnasaṅghātamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria