Declension table of ?ratnasaṅghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ratnasaṅghātaḥ | ratnasaṅghātau | ratnasaṅghātāḥ |
Vocative | ratnasaṅghāta | ratnasaṅghātau | ratnasaṅghātāḥ |
Accusative | ratnasaṅghātam | ratnasaṅghātau | ratnasaṅghātān |
Instrumental | ratnasaṅghātena | ratnasaṅghātābhyām | ratnasaṅghātaiḥ |
Dative | ratnasaṅghātāya | ratnasaṅghātābhyām | ratnasaṅghātebhyaḥ |
Ablative | ratnasaṅghātāt | ratnasaṅghātābhyām | ratnasaṅghātebhyaḥ |
Genitive | ratnasaṅghātasya | ratnasaṅghātayoḥ | ratnasaṅghātānām |
Locative | ratnasaṅghāte | ratnasaṅghātayoḥ | ratnasaṅghāteṣu |