Declension table of ?ratnarakṣita

Deva

MasculineSingularDualPlural
Nominativeratnarakṣitaḥ ratnarakṣitau ratnarakṣitāḥ
Vocativeratnarakṣita ratnarakṣitau ratnarakṣitāḥ
Accusativeratnarakṣitam ratnarakṣitau ratnarakṣitān
Instrumentalratnarakṣitena ratnarakṣitābhyām ratnarakṣitaiḥ ratnarakṣitebhiḥ
Dativeratnarakṣitāya ratnarakṣitābhyām ratnarakṣitebhyaḥ
Ablativeratnarakṣitāt ratnarakṣitābhyām ratnarakṣitebhyaḥ
Genitiveratnarakṣitasya ratnarakṣitayoḥ ratnarakṣitānām
Locativeratnarakṣite ratnarakṣitayoḥ ratnarakṣiteṣu

Compound ratnarakṣita -

Adverb -ratnarakṣitam -ratnarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria