Declension table of ratnaprakāśa

Deva

MasculineSingularDualPlural
Nominativeratnaprakāśaḥ ratnaprakāśau ratnaprakāśāḥ
Vocativeratnaprakāśa ratnaprakāśau ratnaprakāśāḥ
Accusativeratnaprakāśam ratnaprakāśau ratnaprakāśān
Instrumentalratnaprakāśena ratnaprakāśābhyām ratnaprakāśaiḥ
Dativeratnaprakāśāya ratnaprakāśābhyām ratnaprakāśebhyaḥ
Ablativeratnaprakāśāt ratnaprakāśābhyām ratnaprakāśebhyaḥ
Genitiveratnaprakāśasya ratnaprakāśayoḥ ratnaprakāśānām
Locativeratnaprakāśe ratnaprakāśayoḥ ratnaprakāśeṣu

Compound ratnaprakāśa -

Adverb -ratnaprakāśam -ratnaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria