Declension table of ?ratnapradīpanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativeratnapradīpanighaṇṭuḥ ratnapradīpanighaṇṭū ratnapradīpanighaṇṭavaḥ
Vocativeratnapradīpanighaṇṭo ratnapradīpanighaṇṭū ratnapradīpanighaṇṭavaḥ
Accusativeratnapradīpanighaṇṭum ratnapradīpanighaṇṭū ratnapradīpanighaṇṭūn
Instrumentalratnapradīpanighaṇṭunā ratnapradīpanighaṇṭubhyām ratnapradīpanighaṇṭubhiḥ
Dativeratnapradīpanighaṇṭave ratnapradīpanighaṇṭubhyām ratnapradīpanighaṇṭubhyaḥ
Ablativeratnapradīpanighaṇṭoḥ ratnapradīpanighaṇṭubhyām ratnapradīpanighaṇṭubhyaḥ
Genitiveratnapradīpanighaṇṭoḥ ratnapradīpanighaṇṭvoḥ ratnapradīpanighaṇṭūnām
Locativeratnapradīpanighaṇṭau ratnapradīpanighaṇṭvoḥ ratnapradīpanighaṇṭuṣu

Compound ratnapradīpanighaṇṭu -

Adverb -ratnapradīpanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria