Declension table of ?ratnapradīpa

Deva

MasculineSingularDualPlural
Nominativeratnapradīpaḥ ratnapradīpau ratnapradīpāḥ
Vocativeratnapradīpa ratnapradīpau ratnapradīpāḥ
Accusativeratnapradīpam ratnapradīpau ratnapradīpān
Instrumentalratnapradīpena ratnapradīpābhyām ratnapradīpaiḥ ratnapradīpebhiḥ
Dativeratnapradīpāya ratnapradīpābhyām ratnapradīpebhyaḥ
Ablativeratnapradīpāt ratnapradīpābhyām ratnapradīpebhyaḥ
Genitiveratnapradīpasya ratnapradīpayoḥ ratnapradīpānām
Locativeratnapradīpe ratnapradīpayoḥ ratnapradīpeṣu

Compound ratnapradīpa -

Adverb -ratnapradīpam -ratnapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria