Declension table of ?ratnapariṇāma

Deva

MasculineSingularDualPlural
Nominativeratnapariṇāmaḥ ratnapariṇāmau ratnapariṇāmāḥ
Vocativeratnapariṇāma ratnapariṇāmau ratnapariṇāmāḥ
Accusativeratnapariṇāmam ratnapariṇāmau ratnapariṇāmān
Instrumentalratnapariṇāmena ratnapariṇāmābhyām ratnapariṇāmaiḥ ratnapariṇāmebhiḥ
Dativeratnapariṇāmāya ratnapariṇāmābhyām ratnapariṇāmebhyaḥ
Ablativeratnapariṇāmāt ratnapariṇāmābhyām ratnapariṇāmebhyaḥ
Genitiveratnapariṇāmasya ratnapariṇāmayoḥ ratnapariṇāmānām
Locativeratnapariṇāme ratnapariṇāmayoḥ ratnapariṇāmeṣu

Compound ratnapariṇāma -

Adverb -ratnapariṇāmam -ratnapariṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria