Declension table of ?ratnanāyaka

Deva

MasculineSingularDualPlural
Nominativeratnanāyakaḥ ratnanāyakau ratnanāyakāḥ
Vocativeratnanāyaka ratnanāyakau ratnanāyakāḥ
Accusativeratnanāyakam ratnanāyakau ratnanāyakān
Instrumentalratnanāyakena ratnanāyakābhyām ratnanāyakaiḥ ratnanāyakebhiḥ
Dativeratnanāyakāya ratnanāyakābhyām ratnanāyakebhyaḥ
Ablativeratnanāyakāt ratnanāyakābhyām ratnanāyakebhyaḥ
Genitiveratnanāyakasya ratnanāyakayoḥ ratnanāyakānām
Locativeratnanāyake ratnanāyakayoḥ ratnanāyakeṣu

Compound ratnanāyaka -

Adverb -ratnanāyakam -ratnanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria