Declension table of ?ratnanātha

Deva

MasculineSingularDualPlural
Nominativeratnanāthaḥ ratnanāthau ratnanāthāḥ
Vocativeratnanātha ratnanāthau ratnanāthāḥ
Accusativeratnanātham ratnanāthau ratnanāthān
Instrumentalratnanāthena ratnanāthābhyām ratnanāthaiḥ ratnanāthebhiḥ
Dativeratnanāthāya ratnanāthābhyām ratnanāthebhyaḥ
Ablativeratnanāthāt ratnanāthābhyām ratnanāthebhyaḥ
Genitiveratnanāthasya ratnanāthayoḥ ratnanāthānām
Locativeratnanāthe ratnanāthayoḥ ratnanātheṣu

Compound ratnanātha -

Adverb -ratnanātham -ratnanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria