Declension table of ?ratnanābha

Deva

NeuterSingularDualPlural
Nominativeratnanābham ratnanābhe ratnanābhāni
Vocativeratnanābha ratnanābhe ratnanābhāni
Accusativeratnanābham ratnanābhe ratnanābhāni
Instrumentalratnanābhena ratnanābhābhyām ratnanābhaiḥ
Dativeratnanābhāya ratnanābhābhyām ratnanābhebhyaḥ
Ablativeratnanābhāt ratnanābhābhyām ratnanābhebhyaḥ
Genitiveratnanābhasya ratnanābhayoḥ ratnanābhānām
Locativeratnanābhe ratnanābhayoḥ ratnanābheṣu

Compound ratnanābha -

Adverb -ratnanābham -ratnanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria