Declension table of ?ratnanābha

Deva

MasculineSingularDualPlural
Nominativeratnanābhaḥ ratnanābhau ratnanābhāḥ
Vocativeratnanābha ratnanābhau ratnanābhāḥ
Accusativeratnanābham ratnanābhau ratnanābhān
Instrumentalratnanābhena ratnanābhābhyām ratnanābhaiḥ ratnanābhebhiḥ
Dativeratnanābhāya ratnanābhābhyām ratnanābhebhyaḥ
Ablativeratnanābhāt ratnanābhābhyām ratnanābhebhyaḥ
Genitiveratnanābhasya ratnanābhayoḥ ratnanābhānām
Locativeratnanābhe ratnanābhayoḥ ratnanābheṣu

Compound ratnanābha -

Adverb -ratnanābham -ratnanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria