Declension table of ?ratnamudrāhasta

Deva

MasculineSingularDualPlural
Nominativeratnamudrāhastaḥ ratnamudrāhastau ratnamudrāhastāḥ
Vocativeratnamudrāhasta ratnamudrāhastau ratnamudrāhastāḥ
Accusativeratnamudrāhastam ratnamudrāhastau ratnamudrāhastān
Instrumentalratnamudrāhastena ratnamudrāhastābhyām ratnamudrāhastaiḥ ratnamudrāhastebhiḥ
Dativeratnamudrāhastāya ratnamudrāhastābhyām ratnamudrāhastebhyaḥ
Ablativeratnamudrāhastāt ratnamudrāhastābhyām ratnamudrāhastebhyaḥ
Genitiveratnamudrāhastasya ratnamudrāhastayoḥ ratnamudrāhastānām
Locativeratnamudrāhaste ratnamudrāhastayoḥ ratnamudrāhasteṣu

Compound ratnamudrāhasta -

Adverb -ratnamudrāhastam -ratnamudrāhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria