Declension table of ratnamati

Deva

MasculineSingularDualPlural
Nominativeratnamatiḥ ratnamatī ratnamatayaḥ
Vocativeratnamate ratnamatī ratnamatayaḥ
Accusativeratnamatim ratnamatī ratnamatīn
Instrumentalratnamatinā ratnamatibhyām ratnamatibhiḥ
Dativeratnamataye ratnamatibhyām ratnamatibhyaḥ
Ablativeratnamateḥ ratnamatibhyām ratnamatibhyaḥ
Genitiveratnamateḥ ratnamatyoḥ ratnamatīnām
Locativeratnamatau ratnamatyoḥ ratnamatiṣu

Compound ratnamati -

Adverb -ratnamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria