Declension table of ?ratnamālikā

Deva

FeminineSingularDualPlural
Nominativeratnamālikā ratnamālike ratnamālikāḥ
Vocativeratnamālike ratnamālike ratnamālikāḥ
Accusativeratnamālikām ratnamālike ratnamālikāḥ
Instrumentalratnamālikayā ratnamālikābhyām ratnamālikābhiḥ
Dativeratnamālikāyai ratnamālikābhyām ratnamālikābhyaḥ
Ablativeratnamālikāyāḥ ratnamālikābhyām ratnamālikābhyaḥ
Genitiveratnamālikāyāḥ ratnamālikayoḥ ratnamālikānām
Locativeratnamālikāyām ratnamālikayoḥ ratnamālikāsu

Adverb -ratnamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria