Declension table of ?ratnamālāvatī

Deva

FeminineSingularDualPlural
Nominativeratnamālāvatī ratnamālāvatyau ratnamālāvatyaḥ
Vocativeratnamālāvati ratnamālāvatyau ratnamālāvatyaḥ
Accusativeratnamālāvatīm ratnamālāvatyau ratnamālāvatīḥ
Instrumentalratnamālāvatyā ratnamālāvatībhyām ratnamālāvatībhiḥ
Dativeratnamālāvatyai ratnamālāvatībhyām ratnamālāvatībhyaḥ
Ablativeratnamālāvatyāḥ ratnamālāvatībhyām ratnamālāvatībhyaḥ
Genitiveratnamālāvatyāḥ ratnamālāvatyoḥ ratnamālāvatīnām
Locativeratnamālāvatyām ratnamālāvatyoḥ ratnamālāvatīṣu

Compound ratnamālāvati - ratnamālāvatī -

Adverb -ratnamālāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria