Declension table of ?ratnaliṅgeśvara

Deva

MasculineSingularDualPlural
Nominativeratnaliṅgeśvaraḥ ratnaliṅgeśvarau ratnaliṅgeśvarāḥ
Vocativeratnaliṅgeśvara ratnaliṅgeśvarau ratnaliṅgeśvarāḥ
Accusativeratnaliṅgeśvaram ratnaliṅgeśvarau ratnaliṅgeśvarān
Instrumentalratnaliṅgeśvareṇa ratnaliṅgeśvarābhyām ratnaliṅgeśvaraiḥ ratnaliṅgeśvarebhiḥ
Dativeratnaliṅgeśvarāya ratnaliṅgeśvarābhyām ratnaliṅgeśvarebhyaḥ
Ablativeratnaliṅgeśvarāt ratnaliṅgeśvarābhyām ratnaliṅgeśvarebhyaḥ
Genitiveratnaliṅgeśvarasya ratnaliṅgeśvarayoḥ ratnaliṅgeśvarāṇām
Locativeratnaliṅgeśvare ratnaliṅgeśvarayoḥ ratnaliṅgeśvareṣu

Compound ratnaliṅgeśvara -

Adverb -ratnaliṅgeśvaram -ratnaliṅgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria