Declension table of ?ratnaliṅgasthāpanavidhi

Deva

MasculineSingularDualPlural
Nominativeratnaliṅgasthāpanavidhiḥ ratnaliṅgasthāpanavidhī ratnaliṅgasthāpanavidhayaḥ
Vocativeratnaliṅgasthāpanavidhe ratnaliṅgasthāpanavidhī ratnaliṅgasthāpanavidhayaḥ
Accusativeratnaliṅgasthāpanavidhim ratnaliṅgasthāpanavidhī ratnaliṅgasthāpanavidhīn
Instrumentalratnaliṅgasthāpanavidhinā ratnaliṅgasthāpanavidhibhyām ratnaliṅgasthāpanavidhibhiḥ
Dativeratnaliṅgasthāpanavidhaye ratnaliṅgasthāpanavidhibhyām ratnaliṅgasthāpanavidhibhyaḥ
Ablativeratnaliṅgasthāpanavidheḥ ratnaliṅgasthāpanavidhibhyām ratnaliṅgasthāpanavidhibhyaḥ
Genitiveratnaliṅgasthāpanavidheḥ ratnaliṅgasthāpanavidhyoḥ ratnaliṅgasthāpanavidhīnām
Locativeratnaliṅgasthāpanavidhau ratnaliṅgasthāpanavidhyoḥ ratnaliṅgasthāpanavidhiṣu

Compound ratnaliṅgasthāpanavidhi -

Adverb -ratnaliṅgasthāpanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria