Declension table of ?ratnakośavicāra

Deva

MasculineSingularDualPlural
Nominativeratnakośavicāraḥ ratnakośavicārau ratnakośavicārāḥ
Vocativeratnakośavicāra ratnakośavicārau ratnakośavicārāḥ
Accusativeratnakośavicāram ratnakośavicārau ratnakośavicārān
Instrumentalratnakośavicāreṇa ratnakośavicārābhyām ratnakośavicāraiḥ ratnakośavicārebhiḥ
Dativeratnakośavicārāya ratnakośavicārābhyām ratnakośavicārebhyaḥ
Ablativeratnakośavicārāt ratnakośavicārābhyām ratnakośavicārebhyaḥ
Genitiveratnakośavicārasya ratnakośavicārayoḥ ratnakośavicārāṇām
Locativeratnakośavicāre ratnakośavicārayoḥ ratnakośavicāreṣu

Compound ratnakośavicāra -

Adverb -ratnakośavicāram -ratnakośavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria