Declension table of ?ratnakośavāda

Deva

MasculineSingularDualPlural
Nominativeratnakośavādaḥ ratnakośavādau ratnakośavādāḥ
Vocativeratnakośavāda ratnakośavādau ratnakośavādāḥ
Accusativeratnakośavādam ratnakośavādau ratnakośavādān
Instrumentalratnakośavādena ratnakośavādābhyām ratnakośavādaiḥ ratnakośavādebhiḥ
Dativeratnakośavādāya ratnakośavādābhyām ratnakośavādebhyaḥ
Ablativeratnakośavādāt ratnakośavādābhyām ratnakośavādebhyaḥ
Genitiveratnakośavādasya ratnakośavādayoḥ ratnakośavādānām
Locativeratnakośavāde ratnakośavādayoḥ ratnakośavādeṣu

Compound ratnakośavāda -

Adverb -ratnakośavādam -ratnakośavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria