Declension table of ?ratnakhacitā

Deva

FeminineSingularDualPlural
Nominativeratnakhacitā ratnakhacite ratnakhacitāḥ
Vocativeratnakhacite ratnakhacite ratnakhacitāḥ
Accusativeratnakhacitām ratnakhacite ratnakhacitāḥ
Instrumentalratnakhacitayā ratnakhacitābhyām ratnakhacitābhiḥ
Dativeratnakhacitāyai ratnakhacitābhyām ratnakhacitābhyaḥ
Ablativeratnakhacitāyāḥ ratnakhacitābhyām ratnakhacitābhyaḥ
Genitiveratnakhacitāyāḥ ratnakhacitayoḥ ratnakhacitānām
Locativeratnakhacitāyām ratnakhacitayoḥ ratnakhacitāsu

Adverb -ratnakhacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria