Declension table of ?ratnakhacita

Deva

NeuterSingularDualPlural
Nominativeratnakhacitam ratnakhacite ratnakhacitāni
Vocativeratnakhacita ratnakhacite ratnakhacitāni
Accusativeratnakhacitam ratnakhacite ratnakhacitāni
Instrumentalratnakhacitena ratnakhacitābhyām ratnakhacitaiḥ
Dativeratnakhacitāya ratnakhacitābhyām ratnakhacitebhyaḥ
Ablativeratnakhacitāt ratnakhacitābhyām ratnakhacitebhyaḥ
Genitiveratnakhacitasya ratnakhacitayoḥ ratnakhacitānām
Locativeratnakhacite ratnakhacitayoḥ ratnakhaciteṣu

Compound ratnakhacita -

Adverb -ratnakhacitam -ratnakhacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria