Declension table of ?ratnakhacita

Deva

MasculineSingularDualPlural
Nominativeratnakhacitaḥ ratnakhacitau ratnakhacitāḥ
Vocativeratnakhacita ratnakhacitau ratnakhacitāḥ
Accusativeratnakhacitam ratnakhacitau ratnakhacitān
Instrumentalratnakhacitena ratnakhacitābhyām ratnakhacitaiḥ ratnakhacitebhiḥ
Dativeratnakhacitāya ratnakhacitābhyām ratnakhacitebhyaḥ
Ablativeratnakhacitāt ratnakhacitābhyām ratnakhacitebhyaḥ
Genitiveratnakhacitasya ratnakhacitayoḥ ratnakhacitānām
Locativeratnakhacite ratnakhacitayoḥ ratnakhaciteṣu

Compound ratnakhacita -

Adverb -ratnakhacitam -ratnakhacitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria