Declension table of ?ratnakara

Deva

MasculineSingularDualPlural
Nominativeratnakaraḥ ratnakarau ratnakarāḥ
Vocativeratnakara ratnakarau ratnakarāḥ
Accusativeratnakaram ratnakarau ratnakarān
Instrumentalratnakareṇa ratnakarābhyām ratnakaraiḥ
Dativeratnakarāya ratnakarābhyām ratnakarebhyaḥ
Ablativeratnakarāt ratnakarābhyām ratnakarebhyaḥ
Genitiveratnakarasya ratnakarayoḥ ratnakarāṇām
Locativeratnakare ratnakarayoḥ ratnakareṣu

Compound ratnakara -

Adverb -ratnakaram -ratnakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria