Declension table of ratnakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeratnakaṇṭhaḥ ratnakaṇṭhau ratnakaṇṭhāḥ
Vocativeratnakaṇṭha ratnakaṇṭhau ratnakaṇṭhāḥ
Accusativeratnakaṇṭham ratnakaṇṭhau ratnakaṇṭhān
Instrumentalratnakaṇṭhena ratnakaṇṭhābhyām ratnakaṇṭhaiḥ ratnakaṇṭhebhiḥ
Dativeratnakaṇṭhāya ratnakaṇṭhābhyām ratnakaṇṭhebhyaḥ
Ablativeratnakaṇṭhāt ratnakaṇṭhābhyām ratnakaṇṭhebhyaḥ
Genitiveratnakaṇṭhasya ratnakaṇṭhayoḥ ratnakaṇṭhānām
Locativeratnakaṇṭhe ratnakaṇṭhayoḥ ratnakaṇṭheṣu

Compound ratnakaṇṭha -

Adverb -ratnakaṇṭham -ratnakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria